Declension table of ?arthasamāhartṛ

Deva

MasculineSingularDualPlural
Nominativearthasamāhartā arthasamāhartārau arthasamāhartāraḥ
Vocativearthasamāhartaḥ arthasamāhartārau arthasamāhartāraḥ
Accusativearthasamāhartāram arthasamāhartārau arthasamāhartṝn
Instrumentalarthasamāhartrā arthasamāhartṛbhyām arthasamāhartṛbhiḥ
Dativearthasamāhartre arthasamāhartṛbhyām arthasamāhartṛbhyaḥ
Ablativearthasamāhartuḥ arthasamāhartṛbhyām arthasamāhartṛbhyaḥ
Genitivearthasamāhartuḥ arthasamāhartroḥ arthasamāhartṝṇām
Locativearthasamāhartari arthasamāhartroḥ arthasamāhartṛṣu

Compound arthasamāhartṛ -

Adverb -arthasamāhartṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria