Declension table of ?arthasama

Deva

MasculineSingularDualPlural
Nominativearthasamaḥ arthasamau arthasamāḥ
Vocativearthasama arthasamau arthasamāḥ
Accusativearthasamam arthasamau arthasamān
Instrumentalarthasamena arthasamābhyām arthasamaiḥ arthasamebhiḥ
Dativearthasamāya arthasamābhyām arthasamebhyaḥ
Ablativearthasamāt arthasamābhyām arthasamebhyaḥ
Genitivearthasamasya arthasamayoḥ arthasamānām
Locativearthasame arthasamayoḥ arthasameṣu

Compound arthasama -

Adverb -arthasamam -arthasamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria