Declension table of ?arthasaṃśaya

Deva

MasculineSingularDualPlural
Nominativearthasaṃśayaḥ arthasaṃśayau arthasaṃśayāḥ
Vocativearthasaṃśaya arthasaṃśayau arthasaṃśayāḥ
Accusativearthasaṃśayam arthasaṃśayau arthasaṃśayān
Instrumentalarthasaṃśayena arthasaṃśayābhyām arthasaṃśayaiḥ arthasaṃśayebhiḥ
Dativearthasaṃśayāya arthasaṃśayābhyām arthasaṃśayebhyaḥ
Ablativearthasaṃśayāt arthasaṃśayābhyām arthasaṃśayebhyaḥ
Genitivearthasaṃśayasya arthasaṃśayayoḥ arthasaṃśayānām
Locativearthasaṃśaye arthasaṃśayayoḥ arthasaṃśayeṣu

Compound arthasaṃśaya -

Adverb -arthasaṃśayam -arthasaṃśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria