Declension table of ?arthasaṃsthānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | arthasaṃsthānam | arthasaṃsthāne | arthasaṃsthānāni |
Vocative | arthasaṃsthāna | arthasaṃsthāne | arthasaṃsthānāni |
Accusative | arthasaṃsthānam | arthasaṃsthāne | arthasaṃsthānāni |
Instrumental | arthasaṃsthānena | arthasaṃsthānābhyām | arthasaṃsthānaiḥ |
Dative | arthasaṃsthānāya | arthasaṃsthānābhyām | arthasaṃsthānebhyaḥ |
Ablative | arthasaṃsthānāt | arthasaṃsthānābhyām | arthasaṃsthānebhyaḥ |
Genitive | arthasaṃsthānasya | arthasaṃsthānayoḥ | arthasaṃsthānānām |
Locative | arthasaṃsthāne | arthasaṃsthānayoḥ | arthasaṃsthāneṣu |