Declension table of ?arthasaṃsthāna

Deva

NeuterSingularDualPlural
Nominativearthasaṃsthānam arthasaṃsthāne arthasaṃsthānāni
Vocativearthasaṃsthāna arthasaṃsthāne arthasaṃsthānāni
Accusativearthasaṃsthānam arthasaṃsthāne arthasaṃsthānāni
Instrumentalarthasaṃsthānena arthasaṃsthānābhyām arthasaṃsthānaiḥ
Dativearthasaṃsthānāya arthasaṃsthānābhyām arthasaṃsthānebhyaḥ
Ablativearthasaṃsthānāt arthasaṃsthānābhyām arthasaṃsthānebhyaḥ
Genitivearthasaṃsthānasya arthasaṃsthānayoḥ arthasaṃsthānānām
Locativearthasaṃsthāne arthasaṃsthānayoḥ arthasaṃsthāneṣu

Compound arthasaṃsthāna -

Adverb -arthasaṃsthānam -arthasaṃsthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria