Declension table of ?arthasannyāsin

Deva

NeuterSingularDualPlural
Nominativearthasannyāsi arthasannyāsinī arthasannyāsīni
Vocativearthasannyāsin arthasannyāsi arthasannyāsinī arthasannyāsīni
Accusativearthasannyāsi arthasannyāsinī arthasannyāsīni
Instrumentalarthasannyāsinā arthasannyāsibhyām arthasannyāsibhiḥ
Dativearthasannyāsine arthasannyāsibhyām arthasannyāsibhyaḥ
Ablativearthasannyāsinaḥ arthasannyāsibhyām arthasannyāsibhyaḥ
Genitivearthasannyāsinaḥ arthasannyāsinoḥ arthasannyāsinām
Locativearthasannyāsini arthasannyāsinoḥ arthasannyāsiṣu

Compound arthasannyāsi -

Adverb -arthasannyāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria