Declension table of ?arthasaṅgrahinī

Deva

FeminineSingularDualPlural
Nominativearthasaṅgrahinī arthasaṅgrahinyau arthasaṅgrahinyaḥ
Vocativearthasaṅgrahini arthasaṅgrahinyau arthasaṅgrahinyaḥ
Accusativearthasaṅgrahinīm arthasaṅgrahinyau arthasaṅgrahinīḥ
Instrumentalarthasaṅgrahinyā arthasaṅgrahinībhyām arthasaṅgrahinībhiḥ
Dativearthasaṅgrahinyai arthasaṅgrahinībhyām arthasaṅgrahinībhyaḥ
Ablativearthasaṅgrahinyāḥ arthasaṅgrahinībhyām arthasaṅgrahinībhyaḥ
Genitivearthasaṅgrahinyāḥ arthasaṅgrahinyoḥ arthasaṅgrahinīnām
Locativearthasaṅgrahinyām arthasaṅgrahinyoḥ arthasaṅgrahinīṣu

Compound arthasaṅgrahini - arthasaṅgrahinī -

Adverb -arthasaṅgrahini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria