Declension table of ?arthasaṅgrahin

Deva

NeuterSingularDualPlural
Nominativearthasaṅgrahi arthasaṅgrahiṇī arthasaṅgrahīṇi
Vocativearthasaṅgrahin arthasaṅgrahi arthasaṅgrahiṇī arthasaṅgrahīṇi
Accusativearthasaṅgrahi arthasaṅgrahiṇī arthasaṅgrahīṇi
Instrumentalarthasaṅgrahiṇā arthasaṅgrahibhyām arthasaṅgrahibhiḥ
Dativearthasaṅgrahiṇe arthasaṅgrahibhyām arthasaṅgrahibhyaḥ
Ablativearthasaṅgrahiṇaḥ arthasaṅgrahibhyām arthasaṅgrahibhyaḥ
Genitivearthasaṅgrahiṇaḥ arthasaṅgrahiṇoḥ arthasaṅgrahiṇām
Locativearthasaṅgrahiṇi arthasaṅgrahiṇoḥ arthasaṅgrahiṣu

Compound arthasaṅgrahi -

Adverb -arthasaṅgrahi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria