Declension table of ?arthasañcaya

Deva

MasculineSingularDualPlural
Nominativearthasañcayaḥ arthasañcayau arthasañcayāḥ
Vocativearthasañcaya arthasañcayau arthasañcayāḥ
Accusativearthasañcayam arthasañcayau arthasañcayān
Instrumentalarthasañcayena arthasañcayābhyām arthasañcayaiḥ arthasañcayebhiḥ
Dativearthasañcayāya arthasañcayābhyām arthasañcayebhyaḥ
Ablativearthasañcayāt arthasañcayābhyām arthasañcayebhyaḥ
Genitivearthasañcayasya arthasañcayayoḥ arthasañcayānām
Locativearthasañcaye arthasañcayayoḥ arthasañcayeṣu

Compound arthasañcaya -

Adverb -arthasañcayam -arthasañcayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria