Declension table of ?artharāśi

Deva

MasculineSingularDualPlural
Nominativeartharāśiḥ artharāśī artharāśayaḥ
Vocativeartharāśe artharāśī artharāśayaḥ
Accusativeartharāśim artharāśī artharāśīn
Instrumentalartharāśinā artharāśibhyām artharāśibhiḥ
Dativeartharāśaye artharāśibhyām artharāśibhyaḥ
Ablativeartharāśeḥ artharāśibhyām artharāśibhyaḥ
Genitiveartharāśeḥ artharāśyoḥ artharāśīnām
Locativeartharāśau artharāśyoḥ artharāśiṣu

Compound artharāśi -

Adverb -artharāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria