Declension table of ?arthapūrvakāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | arthapūrvakā | arthapūrvake | arthapūrvakāḥ |
Vocative | arthapūrvake | arthapūrvake | arthapūrvakāḥ |
Accusative | arthapūrvakām | arthapūrvake | arthapūrvakāḥ |
Instrumental | arthapūrvakayā | arthapūrvakābhyām | arthapūrvakābhiḥ |
Dative | arthapūrvakāyai | arthapūrvakābhyām | arthapūrvakābhyaḥ |
Ablative | arthapūrvakāyāḥ | arthapūrvakābhyām | arthapūrvakābhyaḥ |
Genitive | arthapūrvakāyāḥ | arthapūrvakayoḥ | arthapūrvakāṇām |
Locative | arthapūrvakāyām | arthapūrvakayoḥ | arthapūrvakāsu |