Declension table of ?arthapūrvaka

Deva

MasculineSingularDualPlural
Nominativearthapūrvakaḥ arthapūrvakau arthapūrvakāḥ
Vocativearthapūrvaka arthapūrvakau arthapūrvakāḥ
Accusativearthapūrvakam arthapūrvakau arthapūrvakān
Instrumentalarthapūrvakeṇa arthapūrvakābhyām arthapūrvakaiḥ arthapūrvakebhiḥ
Dativearthapūrvakāya arthapūrvakābhyām arthapūrvakebhyaḥ
Ablativearthapūrvakāt arthapūrvakābhyām arthapūrvakebhyaḥ
Genitivearthapūrvakasya arthapūrvakayoḥ arthapūrvakāṇām
Locativearthapūrvake arthapūrvakayoḥ arthapūrvakeṣu

Compound arthapūrvaka -

Adverb -arthapūrvakam -arthapūrvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria