Declension table of ?arthaprasaṅkhyā

Deva

FeminineSingularDualPlural
Nominativearthaprasaṅkhyā arthaprasaṅkhye arthaprasaṅkhyāḥ
Vocativearthaprasaṅkhye arthaprasaṅkhye arthaprasaṅkhyāḥ
Accusativearthaprasaṅkhyām arthaprasaṅkhye arthaprasaṅkhyāḥ
Instrumentalarthaprasaṅkhyayā arthaprasaṅkhyābhyām arthaprasaṅkhyābhiḥ
Dativearthaprasaṅkhyāyai arthaprasaṅkhyābhyām arthaprasaṅkhyābhyaḥ
Ablativearthaprasaṅkhyāyāḥ arthaprasaṅkhyābhyām arthaprasaṅkhyābhyaḥ
Genitivearthaprasaṅkhyāyāḥ arthaprasaṅkhyayoḥ arthaprasaṅkhyānām
Locativearthaprasaṅkhyāyām arthaprasaṅkhyayoḥ arthaprasaṅkhyāsu

Adverb -arthaprasaṅkhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria