Declension table of ?arthaprāpti

Deva

FeminineSingularDualPlural
Nominativearthaprāptiḥ arthaprāptī arthaprāptayaḥ
Vocativearthaprāpte arthaprāptī arthaprāptayaḥ
Accusativearthaprāptim arthaprāptī arthaprāptīḥ
Instrumentalarthaprāptyā arthaprāptibhyām arthaprāptibhiḥ
Dativearthaprāptyai arthaprāptaye arthaprāptibhyām arthaprāptibhyaḥ
Ablativearthaprāptyāḥ arthaprāpteḥ arthaprāptibhyām arthaprāptibhyaḥ
Genitivearthaprāptyāḥ arthaprāpteḥ arthaprāptyoḥ arthaprāptīnām
Locativearthaprāptyām arthaprāptau arthaprāptyoḥ arthaprāptiṣu

Compound arthaprāpti -

Adverb -arthaprāpti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria