Declension table of ?arthaparigraha

Deva

NeuterSingularDualPlural
Nominativearthaparigraham arthaparigrahe arthaparigrahāṇi
Vocativearthaparigraha arthaparigrahe arthaparigrahāṇi
Accusativearthaparigraham arthaparigrahe arthaparigrahāṇi
Instrumentalarthaparigraheṇa arthaparigrahābhyām arthaparigrahaiḥ
Dativearthaparigrahāya arthaparigrahābhyām arthaparigrahebhyaḥ
Ablativearthaparigrahāt arthaparigrahābhyām arthaparigrahebhyaḥ
Genitivearthaparigrahasya arthaparigrahayoḥ arthaparigrahāṇām
Locativearthaparigrahe arthaparigrahayoḥ arthaparigraheṣu

Compound arthaparigraha -

Adverb -arthaparigraham -arthaparigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria