Declension table of ?arthapadavī

Deva

FeminineSingularDualPlural
Nominativearthapadavī arthapadavyau arthapadavyaḥ
Vocativearthapadavi arthapadavyau arthapadavyaḥ
Accusativearthapadavīm arthapadavyau arthapadavīḥ
Instrumentalarthapadavyā arthapadavībhyām arthapadavībhiḥ
Dativearthapadavyai arthapadavībhyām arthapadavībhyaḥ
Ablativearthapadavyāḥ arthapadavībhyām arthapadavībhyaḥ
Genitivearthapadavyāḥ arthapadavyoḥ arthapadavīnām
Locativearthapadavyām arthapadavyoḥ arthapadavīṣu

Compound arthapadavi - arthapadavī -

Adverb -arthapadavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria