Declension table of ?arthapadaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | arthapadam | arthapade | arthapadāni |
Vocative | arthapada | arthapade | arthapadāni |
Accusative | arthapadam | arthapade | arthapadāni |
Instrumental | arthapadena | arthapadābhyām | arthapadaiḥ |
Dative | arthapadāya | arthapadābhyām | arthapadebhyaḥ |
Ablative | arthapadāt | arthapadābhyām | arthapadebhyaḥ |
Genitive | arthapadasya | arthapadayoḥ | arthapadānām |
Locative | arthapade | arthapadayoḥ | arthapadeṣu |