Declension table of ?arthaniścaya

Deva

MasculineSingularDualPlural
Nominativearthaniścayaḥ arthaniścayau arthaniścayāḥ
Vocativearthaniścaya arthaniścayau arthaniścayāḥ
Accusativearthaniścayam arthaniścayau arthaniścayān
Instrumentalarthaniścayena arthaniścayābhyām arthaniścayaiḥ arthaniścayebhiḥ
Dativearthaniścayāya arthaniścayābhyām arthaniścayebhyaḥ
Ablativearthaniścayāt arthaniścayābhyām arthaniścayebhyaḥ
Genitivearthaniścayasya arthaniścayayoḥ arthaniścayānām
Locativearthaniścaye arthaniścayayoḥ arthaniścayeṣu

Compound arthaniścaya -

Adverb -arthaniścayam -arthaniścayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria