Declension table of arthanīya

Deva

MasculineSingularDualPlural
Nominativearthanīyaḥ arthanīyau arthanīyāḥ
Vocativearthanīya arthanīyau arthanīyāḥ
Accusativearthanīyam arthanīyau arthanīyān
Instrumentalarthanīyena arthanīyābhyām arthanīyaiḥ arthanīyebhiḥ
Dativearthanīyāya arthanīyābhyām arthanīyebhyaḥ
Ablativearthanīyāt arthanīyābhyām arthanīyebhyaḥ
Genitivearthanīyasya arthanīyayoḥ arthanīyānām
Locativearthanīye arthanīyayoḥ arthanīyeṣu

Compound arthanīya -

Adverb -arthanīyam -arthanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria