Declension table of ?arthanibandhanā

Deva

FeminineSingularDualPlural
Nominativearthanibandhanā arthanibandhane arthanibandhanāḥ
Vocativearthanibandhane arthanibandhane arthanibandhanāḥ
Accusativearthanibandhanām arthanibandhane arthanibandhanāḥ
Instrumentalarthanibandhanayā arthanibandhanābhyām arthanibandhanābhiḥ
Dativearthanibandhanāyai arthanibandhanābhyām arthanibandhanābhyaḥ
Ablativearthanibandhanāyāḥ arthanibandhanābhyām arthanibandhanābhyaḥ
Genitivearthanibandhanāyāḥ arthanibandhanayoḥ arthanibandhanānām
Locativearthanibandhanāyām arthanibandhanayoḥ arthanibandhanāsu

Adverb -arthanibandhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria