Declension table of ?arthanāśakā

Deva

FeminineSingularDualPlural
Nominativearthanāśakā arthanāśake arthanāśakāḥ
Vocativearthanāśake arthanāśake arthanāśakāḥ
Accusativearthanāśakām arthanāśake arthanāśakāḥ
Instrumentalarthanāśakayā arthanāśakābhyām arthanāśakābhiḥ
Dativearthanāśakāyai arthanāśakābhyām arthanāśakābhyaḥ
Ablativearthanāśakāyāḥ arthanāśakābhyām arthanāśakābhyaḥ
Genitivearthanāśakāyāḥ arthanāśakayoḥ arthanāśakānām
Locativearthanāśakāyām arthanāśakayoḥ arthanāśakāsu

Adverb -arthanāśakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria