Declension table of ?arthanāśaka

Deva

NeuterSingularDualPlural
Nominativearthanāśakam arthanāśake arthanāśakāni
Vocativearthanāśaka arthanāśake arthanāśakāni
Accusativearthanāśakam arthanāśake arthanāśakāni
Instrumentalarthanāśakena arthanāśakābhyām arthanāśakaiḥ
Dativearthanāśakāya arthanāśakābhyām arthanāśakebhyaḥ
Ablativearthanāśakāt arthanāśakābhyām arthanāśakebhyaḥ
Genitivearthanāśakasya arthanāśakayoḥ arthanāśakānām
Locativearthanāśake arthanāśakayoḥ arthanāśakeṣu

Compound arthanāśaka -

Adverb -arthanāśakam -arthanāśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria