Declension table of ?arthanāśaka

Deva

MasculineSingularDualPlural
Nominativearthanāśakaḥ arthanāśakau arthanāśakāḥ
Vocativearthanāśaka arthanāśakau arthanāśakāḥ
Accusativearthanāśakam arthanāśakau arthanāśakān
Instrumentalarthanāśakena arthanāśakābhyām arthanāśakaiḥ arthanāśakebhiḥ
Dativearthanāśakāya arthanāśakābhyām arthanāśakebhyaḥ
Ablativearthanāśakāt arthanāśakābhyām arthanāśakebhyaḥ
Genitivearthanāśakasya arthanāśakayoḥ arthanāśakānām
Locativearthanāśake arthanāśakayoḥ arthanāśakeṣu

Compound arthanāśaka -

Adverb -arthanāśakam -arthanāśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria