Declension table of ?arthanāśa

Deva

MasculineSingularDualPlural
Nominativearthanāśaḥ arthanāśau arthanāśāḥ
Vocativearthanāśa arthanāśau arthanāśāḥ
Accusativearthanāśam arthanāśau arthanāśān
Instrumentalarthanāśena arthanāśābhyām arthanāśaiḥ arthanāśebhiḥ
Dativearthanāśāya arthanāśābhyām arthanāśebhyaḥ
Ablativearthanāśāt arthanāśābhyām arthanāśebhyaḥ
Genitivearthanāśasya arthanāśayoḥ arthanāśānām
Locativearthanāśe arthanāśayoḥ arthanāśeṣu

Compound arthanāśa -

Adverb -arthanāśam -arthanāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria