Declension table of ?arthamattā

Deva

FeminineSingularDualPlural
Nominativearthamattā arthamatte arthamattāḥ
Vocativearthamatte arthamatte arthamattāḥ
Accusativearthamattām arthamatte arthamattāḥ
Instrumentalarthamattayā arthamattābhyām arthamattābhiḥ
Dativearthamattāyai arthamattābhyām arthamattābhyaḥ
Ablativearthamattāyāḥ arthamattābhyām arthamattābhyaḥ
Genitivearthamattāyāḥ arthamattayoḥ arthamattānām
Locativearthamattāyām arthamattayoḥ arthamattāsu

Adverb -arthamattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria