Declension table of ?arthamatta

Deva

MasculineSingularDualPlural
Nominativearthamattaḥ arthamattau arthamattāḥ
Vocativearthamatta arthamattau arthamattāḥ
Accusativearthamattam arthamattau arthamattān
Instrumentalarthamattena arthamattābhyām arthamattaiḥ arthamattebhiḥ
Dativearthamattāya arthamattābhyām arthamattebhyaḥ
Ablativearthamattāt arthamattābhyām arthamattebhyaḥ
Genitivearthamattasya arthamattayoḥ arthamattānām
Locativearthamatte arthamattayoḥ arthamatteṣu

Compound arthamatta -

Adverb -arthamattam -arthamattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria