Declension table of ?arthalubdhā

Deva

FeminineSingularDualPlural
Nominativearthalubdhā arthalubdhe arthalubdhāḥ
Vocativearthalubdhe arthalubdhe arthalubdhāḥ
Accusativearthalubdhām arthalubdhe arthalubdhāḥ
Instrumentalarthalubdhayā arthalubdhābhyām arthalubdhābhiḥ
Dativearthalubdhāyai arthalubdhābhyām arthalubdhābhyaḥ
Ablativearthalubdhāyāḥ arthalubdhābhyām arthalubdhābhyaḥ
Genitivearthalubdhāyāḥ arthalubdhayoḥ arthalubdhānām
Locativearthalubdhāyām arthalubdhayoḥ arthalubdhāsu

Adverb -arthalubdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria