Declension table of ?arthalubdha

Deva

NeuterSingularDualPlural
Nominativearthalubdham arthalubdhe arthalubdhāni
Vocativearthalubdha arthalubdhe arthalubdhāni
Accusativearthalubdham arthalubdhe arthalubdhāni
Instrumentalarthalubdhena arthalubdhābhyām arthalubdhaiḥ
Dativearthalubdhāya arthalubdhābhyām arthalubdhebhyaḥ
Ablativearthalubdhāt arthalubdhābhyām arthalubdhebhyaḥ
Genitivearthalubdhasya arthalubdhayoḥ arthalubdhānām
Locativearthalubdhe arthalubdhayoḥ arthalubdheṣu

Compound arthalubdha -

Adverb -arthalubdham -arthalubdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria