Declension table of ?arthaleśa

Deva

MasculineSingularDualPlural
Nominativearthaleśaḥ arthaleśau arthaleśāḥ
Vocativearthaleśa arthaleśau arthaleśāḥ
Accusativearthaleśam arthaleśau arthaleśān
Instrumentalarthaleśena arthaleśābhyām arthaleśaiḥ arthaleśebhiḥ
Dativearthaleśāya arthaleśābhyām arthaleśebhyaḥ
Ablativearthaleśāt arthaleśābhyām arthaleśebhyaḥ
Genitivearthaleśasya arthaleśayoḥ arthaleśānām
Locativearthaleśe arthaleśayoḥ arthaleśeṣu

Compound arthaleśa -

Adverb -arthaleśam -arthaleśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria