Declension table of ?arthalābha

Deva

MasculineSingularDualPlural
Nominativearthalābhaḥ arthalābhau arthalābhāḥ
Vocativearthalābha arthalābhau arthalābhāḥ
Accusativearthalābham arthalābhau arthalābhān
Instrumentalarthalābhena arthalābhābhyām arthalābhaiḥ arthalābhebhiḥ
Dativearthalābhāya arthalābhābhyām arthalābhebhyaḥ
Ablativearthalābhāt arthalābhābhyām arthalābhebhyaḥ
Genitivearthalābhasya arthalābhayoḥ arthalābhānām
Locativearthalābhe arthalābhayoḥ arthalābheṣu

Compound arthalābha -

Adverb -arthalābham -arthalābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria