Declension table of ?arthakovidā

Deva

FeminineSingularDualPlural
Nominativearthakovidā arthakovide arthakovidāḥ
Vocativearthakovide arthakovide arthakovidāḥ
Accusativearthakovidām arthakovide arthakovidāḥ
Instrumentalarthakovidayā arthakovidābhyām arthakovidābhiḥ
Dativearthakovidāyai arthakovidābhyām arthakovidābhyaḥ
Ablativearthakovidāyāḥ arthakovidābhyām arthakovidābhyaḥ
Genitivearthakovidāyāḥ arthakovidayoḥ arthakovidānām
Locativearthakovidāyām arthakovidayoḥ arthakovidāsu

Adverb -arthakovidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria