Declension table of ?arthakovida

Deva

MasculineSingularDualPlural
Nominativearthakovidaḥ arthakovidau arthakovidāḥ
Vocativearthakovida arthakovidau arthakovidāḥ
Accusativearthakovidam arthakovidau arthakovidān
Instrumentalarthakovidena arthakovidābhyām arthakovidaiḥ arthakovidebhiḥ
Dativearthakovidāya arthakovidābhyām arthakovidebhyaḥ
Ablativearthakovidāt arthakovidābhyām arthakovidebhyaḥ
Genitivearthakovidasya arthakovidayoḥ arthakovidānām
Locativearthakovide arthakovidayoḥ arthakovideṣu

Compound arthakovida -

Adverb -arthakovidam -arthakovidāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria