Declension table of ?arthakilbiṣinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | arthakilbiṣī | arthakilbiṣiṇau | arthakilbiṣiṇaḥ |
Vocative | arthakilbiṣin | arthakilbiṣiṇau | arthakilbiṣiṇaḥ |
Accusative | arthakilbiṣiṇam | arthakilbiṣiṇau | arthakilbiṣiṇaḥ |
Instrumental | arthakilbiṣiṇā | arthakilbiṣibhyām | arthakilbiṣibhiḥ |
Dative | arthakilbiṣiṇe | arthakilbiṣibhyām | arthakilbiṣibhyaḥ |
Ablative | arthakilbiṣiṇaḥ | arthakilbiṣibhyām | arthakilbiṣibhyaḥ |
Genitive | arthakilbiṣiṇaḥ | arthakilbiṣiṇoḥ | arthakilbiṣiṇām |
Locative | arthakilbiṣiṇi | arthakilbiṣiṇoḥ | arthakilbiṣiṣu |