Declension table of ?arthakartṛ

Deva

NeuterSingularDualPlural
Nominativearthakartṛ arthakartṛṇī arthakartṝṇi
Vocativearthakartṛ arthakartṛṇī arthakartṝṇi
Accusativearthakartṛ arthakartṛṇī arthakartṝṇi
Instrumentalarthakartṛṇā arthakartṛbhyām arthakartṛbhiḥ
Dativearthakartṛṇe arthakartṛbhyām arthakartṛbhyaḥ
Ablativearthakartṛṇaḥ arthakartṛbhyām arthakartṛbhyaḥ
Genitivearthakartṛṇaḥ arthakartṛṇoḥ arthakartṝṇām
Locativearthakartṛṇi arthakartṛṇoḥ arthakartṛṣu

Compound arthakartṛ -

Adverb -arthakartṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria