Declension table of ?arthakartṛ

Deva

MasculineSingularDualPlural
Nominativearthakartā arthakartārau arthakartāraḥ
Vocativearthakartaḥ arthakartārau arthakartāraḥ
Accusativearthakartāram arthakartārau arthakartṝn
Instrumentalarthakartrā arthakartṛbhyām arthakartṛbhiḥ
Dativearthakartre arthakartṛbhyām arthakartṛbhyaḥ
Ablativearthakartuḥ arthakartṛbhyām arthakartṛbhyaḥ
Genitivearthakartuḥ arthakartroḥ arthakartṝṇām
Locativearthakartari arthakartroḥ arthakartṛṣu

Compound arthakartṛ -

Adverb -arthakartṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria