Declension table of ?arthakara

Deva

NeuterSingularDualPlural
Nominativearthakaram arthakare arthakarāṇi
Vocativearthakara arthakare arthakarāṇi
Accusativearthakaram arthakare arthakarāṇi
Instrumentalarthakareṇa arthakarābhyām arthakaraiḥ
Dativearthakarāya arthakarābhyām arthakarebhyaḥ
Ablativearthakarāt arthakarābhyām arthakarebhyaḥ
Genitivearthakarasya arthakarayoḥ arthakarāṇām
Locativearthakare arthakarayoḥ arthakareṣu

Compound arthakara -

Adverb -arthakaram -arthakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria