Declension table of ?arthakāśinī

Deva

FeminineSingularDualPlural
Nominativearthakāśinī arthakāśinyau arthakāśinyaḥ
Vocativearthakāśini arthakāśinyau arthakāśinyaḥ
Accusativearthakāśinīm arthakāśinyau arthakāśinīḥ
Instrumentalarthakāśinyā arthakāśinībhyām arthakāśinībhiḥ
Dativearthakāśinyai arthakāśinībhyām arthakāśinībhyaḥ
Ablativearthakāśinyāḥ arthakāśinībhyām arthakāśinībhyaḥ
Genitivearthakāśinyāḥ arthakāśinyoḥ arthakāśinīnām
Locativearthakāśinyām arthakāśinyoḥ arthakāśinīṣu

Compound arthakāśini - arthakāśinī -

Adverb -arthakāśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria