Declension table of ?arthakāśin

Deva

MasculineSingularDualPlural
Nominativearthakāśī arthakāśinau arthakāśinaḥ
Vocativearthakāśin arthakāśinau arthakāśinaḥ
Accusativearthakāśinam arthakāśinau arthakāśinaḥ
Instrumentalarthakāśinā arthakāśibhyām arthakāśibhiḥ
Dativearthakāśine arthakāśibhyām arthakāśibhyaḥ
Ablativearthakāśinaḥ arthakāśibhyām arthakāśibhyaḥ
Genitivearthakāśinaḥ arthakāśinoḥ arthakāśinām
Locativearthakāśini arthakāśinoḥ arthakāśiṣu

Compound arthakāśi -

Adverb -arthakāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria