Declension table of ?arthakārśya

Deva

NeuterSingularDualPlural
Nominativearthakārśyam arthakārśye arthakārśyāni
Vocativearthakārśya arthakārśye arthakārśyāni
Accusativearthakārśyam arthakārśye arthakārśyāni
Instrumentalarthakārśyena arthakārśyābhyām arthakārśyaiḥ
Dativearthakārśyāya arthakārśyābhyām arthakārśyebhyaḥ
Ablativearthakārśyāt arthakārśyābhyām arthakārśyebhyaḥ
Genitivearthakārśyasya arthakārśyayoḥ arthakārśyānām
Locativearthakārśye arthakārśyayoḥ arthakārśyeṣu

Compound arthakārśya -

Adverb -arthakārśyam -arthakārśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria