Declension table of ?arthakāriṇī

Deva

FeminineSingularDualPlural
Nominativearthakāriṇī arthakāriṇyau arthakāriṇyaḥ
Vocativearthakāriṇi arthakāriṇyau arthakāriṇyaḥ
Accusativearthakāriṇīm arthakāriṇyau arthakāriṇīḥ
Instrumentalarthakāriṇyā arthakāriṇībhyām arthakāriṇībhiḥ
Dativearthakāriṇyai arthakāriṇībhyām arthakāriṇībhyaḥ
Ablativearthakāriṇyāḥ arthakāriṇībhyām arthakāriṇībhyaḥ
Genitivearthakāriṇyāḥ arthakāriṇyoḥ arthakāriṇīnām
Locativearthakāriṇyām arthakāriṇyoḥ arthakāriṇīṣu

Compound arthakāriṇi - arthakāriṇī -

Adverb -arthakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria