Declension table of ?arthakāraka

Deva

MasculineSingularDualPlural
Nominativearthakārakaḥ arthakārakau arthakārakāḥ
Vocativearthakāraka arthakārakau arthakārakāḥ
Accusativearthakārakam arthakārakau arthakārakān
Instrumentalarthakārakeṇa arthakārakābhyām arthakārakaiḥ arthakārakebhiḥ
Dativearthakārakāya arthakārakābhyām arthakārakebhyaḥ
Ablativearthakārakāt arthakārakābhyām arthakārakebhyaḥ
Genitivearthakārakasya arthakārakayoḥ arthakārakāṇām
Locativearthakārake arthakārakayoḥ arthakārakeṣu

Compound arthakāraka -

Adverb -arthakārakam -arthakārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria