Declension table of ?arthakṛtyā

Deva

FeminineSingularDualPlural
Nominativearthakṛtyā arthakṛtye arthakṛtyāḥ
Vocativearthakṛtye arthakṛtye arthakṛtyāḥ
Accusativearthakṛtyām arthakṛtye arthakṛtyāḥ
Instrumentalarthakṛtyayā arthakṛtyābhyām arthakṛtyābhiḥ
Dativearthakṛtyāyai arthakṛtyābhyām arthakṛtyābhyaḥ
Ablativearthakṛtyāyāḥ arthakṛtyābhyām arthakṛtyābhyaḥ
Genitivearthakṛtyāyāḥ arthakṛtyayoḥ arthakṛtyānām
Locativearthakṛtyāyām arthakṛtyayoḥ arthakṛtyāsu

Adverb -arthakṛtyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria