Declension table of ?arthakṛtyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | arthakṛtyā | arthakṛtye | arthakṛtyāḥ |
Vocative | arthakṛtye | arthakṛtye | arthakṛtyāḥ |
Accusative | arthakṛtyām | arthakṛtye | arthakṛtyāḥ |
Instrumental | arthakṛtyayā | arthakṛtyābhyām | arthakṛtyābhiḥ |
Dative | arthakṛtyāyai | arthakṛtyābhyām | arthakṛtyābhyaḥ |
Ablative | arthakṛtyāyāḥ | arthakṛtyābhyām | arthakṛtyābhyaḥ |
Genitive | arthakṛtyāyāḥ | arthakṛtyayoḥ | arthakṛtyānām |
Locative | arthakṛtyāyām | arthakṛtyayoḥ | arthakṛtyāsu |