Declension table of ?arthakṛtya

Deva

NeuterSingularDualPlural
Nominativearthakṛtyam arthakṛtye arthakṛtyāni
Vocativearthakṛtya arthakṛtye arthakṛtyāni
Accusativearthakṛtyam arthakṛtye arthakṛtyāni
Instrumentalarthakṛtyena arthakṛtyābhyām arthakṛtyaiḥ
Dativearthakṛtyāya arthakṛtyābhyām arthakṛtyebhyaḥ
Ablativearthakṛtyāt arthakṛtyābhyām arthakṛtyebhyaḥ
Genitivearthakṛtyasya arthakṛtyayoḥ arthakṛtyānām
Locativearthakṛtye arthakṛtyayoḥ arthakṛtyeṣu

Compound arthakṛtya -

Adverb -arthakṛtyam -arthakṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria