Declension table of ?arthakṛtyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | arthakṛtyam | arthakṛtye | arthakṛtyāni |
Vocative | arthakṛtya | arthakṛtye | arthakṛtyāni |
Accusative | arthakṛtyam | arthakṛtye | arthakṛtyāni |
Instrumental | arthakṛtyena | arthakṛtyābhyām | arthakṛtyaiḥ |
Dative | arthakṛtyāya | arthakṛtyābhyām | arthakṛtyebhyaḥ |
Ablative | arthakṛtyāt | arthakṛtyābhyām | arthakṛtyebhyaḥ |
Genitive | arthakṛtyasya | arthakṛtyayoḥ | arthakṛtyānām |
Locative | arthakṛtye | arthakṛtyayoḥ | arthakṛtyeṣu |