Declension table of ?arthakṛta

Deva

NeuterSingularDualPlural
Nominativearthakṛtam arthakṛte arthakṛtāni
Vocativearthakṛta arthakṛte arthakṛtāni
Accusativearthakṛtam arthakṛte arthakṛtāni
Instrumentalarthakṛtena arthakṛtābhyām arthakṛtaiḥ
Dativearthakṛtāya arthakṛtābhyām arthakṛtebhyaḥ
Ablativearthakṛtāt arthakṛtābhyām arthakṛtebhyaḥ
Genitivearthakṛtasya arthakṛtayoḥ arthakṛtānām
Locativearthakṛte arthakṛtayoḥ arthakṛteṣu

Compound arthakṛta -

Adverb -arthakṛtam -arthakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria