Declension table of ?arthakṛt

Deva

NeuterSingularDualPlural
Nominativearthakṛt arthakṛtī arthakṛnti
Vocativearthakṛt arthakṛtī arthakṛnti
Accusativearthakṛt arthakṛtī arthakṛnti
Instrumentalarthakṛtā arthakṛdbhyām arthakṛdbhiḥ
Dativearthakṛte arthakṛdbhyām arthakṛdbhyaḥ
Ablativearthakṛtaḥ arthakṛdbhyām arthakṛdbhyaḥ
Genitivearthakṛtaḥ arthakṛtoḥ arthakṛtām
Locativearthakṛti arthakṛtoḥ arthakṛtsu

Compound arthakṛt -

Adverb -arthakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria