Declension table of ?arthakṛt

Deva

MasculineSingularDualPlural
Nominativearthakṛt arthakṛtau arthakṛtaḥ
Vocativearthakṛt arthakṛtau arthakṛtaḥ
Accusativearthakṛtam arthakṛtau arthakṛtaḥ
Instrumentalarthakṛtā arthakṛdbhyām arthakṛdbhiḥ
Dativearthakṛte arthakṛdbhyām arthakṛdbhyaḥ
Ablativearthakṛtaḥ arthakṛdbhyām arthakṛdbhyaḥ
Genitivearthakṛtaḥ arthakṛtoḥ arthakṛtām
Locativearthakṛti arthakṛtoḥ arthakṛtsu

Compound arthakṛt -

Adverb -arthakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria