Declension table of ?arthakṛcchra

Deva

NeuterSingularDualPlural
Nominativearthakṛcchram arthakṛcchre arthakṛcchrāṇi
Vocativearthakṛcchra arthakṛcchre arthakṛcchrāṇi
Accusativearthakṛcchram arthakṛcchre arthakṛcchrāṇi
Instrumentalarthakṛcchreṇa arthakṛcchrābhyām arthakṛcchraiḥ
Dativearthakṛcchrāya arthakṛcchrābhyām arthakṛcchrebhyaḥ
Ablativearthakṛcchrāt arthakṛcchrābhyām arthakṛcchrebhyaḥ
Genitivearthakṛcchrasya arthakṛcchrayoḥ arthakṛcchrāṇām
Locativearthakṛcchre arthakṛcchrayoḥ arthakṛcchreṣu

Compound arthakṛcchra -

Adverb -arthakṛcchram -arthakṛcchrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria