Declension table of ?arthajāta

Deva

NeuterSingularDualPlural
Nominativearthajātam arthajāte arthajātāni
Vocativearthajāta arthajāte arthajātāni
Accusativearthajātam arthajāte arthajātāni
Instrumentalarthajātena arthajātābhyām arthajātaiḥ
Dativearthajātāya arthajātābhyām arthajātebhyaḥ
Ablativearthajātāt arthajātābhyām arthajātebhyaḥ
Genitivearthajātasya arthajātayoḥ arthajātānām
Locativearthajāte arthajātayoḥ arthajāteṣu

Compound arthajāta -

Adverb -arthajātam -arthajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria