Declension table of ?arthaguṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | arthaguṇaḥ | arthaguṇau | arthaguṇāḥ |
Vocative | arthaguṇa | arthaguṇau | arthaguṇāḥ |
Accusative | arthaguṇam | arthaguṇau | arthaguṇān |
Instrumental | arthaguṇena | arthaguṇābhyām | arthaguṇaiḥ arthaguṇebhiḥ |
Dative | arthaguṇāya | arthaguṇābhyām | arthaguṇebhyaḥ |
Ablative | arthaguṇāt | arthaguṇābhyām | arthaguṇebhyaḥ |
Genitive | arthaguṇasya | arthaguṇayoḥ | arthaguṇānām |
Locative | arthaguṇe | arthaguṇayoḥ | arthaguṇeṣu |