Declension table of ?arthaguṇa

Deva

MasculineSingularDualPlural
Nominativearthaguṇaḥ arthaguṇau arthaguṇāḥ
Vocativearthaguṇa arthaguṇau arthaguṇāḥ
Accusativearthaguṇam arthaguṇau arthaguṇān
Instrumentalarthaguṇena arthaguṇābhyām arthaguṇaiḥ arthaguṇebhiḥ
Dativearthaguṇāya arthaguṇābhyām arthaguṇebhyaḥ
Ablativearthaguṇāt arthaguṇābhyām arthaguṇebhyaḥ
Genitivearthaguṇasya arthaguṇayoḥ arthaguṇānām
Locativearthaguṇe arthaguṇayoḥ arthaguṇeṣu

Compound arthaguṇa -

Adverb -arthaguṇam -arthaguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria