Declension table of ?arthagrāhinī

Deva

FeminineSingularDualPlural
Nominativearthagrāhinī arthagrāhinyau arthagrāhinyaḥ
Vocativearthagrāhini arthagrāhinyau arthagrāhinyaḥ
Accusativearthagrāhinīm arthagrāhinyau arthagrāhinīḥ
Instrumentalarthagrāhinyā arthagrāhinībhyām arthagrāhinībhiḥ
Dativearthagrāhinyai arthagrāhinībhyām arthagrāhinībhyaḥ
Ablativearthagrāhinyāḥ arthagrāhinībhyām arthagrāhinībhyaḥ
Genitivearthagrāhinyāḥ arthagrāhinyoḥ arthagrāhinīnām
Locativearthagrāhinyām arthagrāhinyoḥ arthagrāhinīṣu

Compound arthagrāhini - arthagrāhinī -

Adverb -arthagrāhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria