Declension table of ?arthagrāhin

Deva

NeuterSingularDualPlural
Nominativearthagrāhi arthagrāhiṇī arthagrāhīṇi
Vocativearthagrāhin arthagrāhi arthagrāhiṇī arthagrāhīṇi
Accusativearthagrāhi arthagrāhiṇī arthagrāhīṇi
Instrumentalarthagrāhiṇā arthagrāhibhyām arthagrāhibhiḥ
Dativearthagrāhiṇe arthagrāhibhyām arthagrāhibhyaḥ
Ablativearthagrāhiṇaḥ arthagrāhibhyām arthagrāhibhyaḥ
Genitivearthagrāhiṇaḥ arthagrāhiṇoḥ arthagrāhiṇām
Locativearthagrāhiṇi arthagrāhiṇoḥ arthagrāhiṣu

Compound arthagrāhi -

Adverb -arthagrāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria